B 25-8 Uḍḍīśapārameśvaratantra
Manuscript culture infobox
Filmed in: B 25/8
Title: Uḍḍīśapārameśvaratantra
Dimensions: 32 x 5 cm x 52 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 534
Acc No.: NAK 4/314
Remarks: A 1311/9
Reel No. B 25/8
Inventory No. 79469
Title Uḍḍīśasārasaṃgraha
Remarks
Author
Subject Tantra
Language Sanskrt
Manuscript Details
Script Newari
Material paper
State incomplete and out of focus
Size 23 x 5 cm
Binding Hole 1 in centre left
Folios 53
Lines per Folio 5–6
Foliation numerals in right and characters in left margin of recto
Scribe Vijayarāja
Date of Copying Samvat 139? kārttika śukla
King Jayajyotimalla?
Place of Deposit NAK
Accession No. 4/314
Manuscript Features
The folios are being disordered and missing, foliation are missing and somewhere out of focus.
Excerpts
Beginning
ata(!) paraṃ pravakṣāmi(!) vividharogaśramadhana(!) |
tatra nānāvyādhikaraṇaḥ jvarakaraṇaḥ (jvālāgnistaṃbhanaṃ ||) vividhoccāṭanaprabhṛtinaṃ arimāranādi(!) uḍīsopari vyāśyāmaḥ(!) ||
ata paraṃ praśādena (tasyetas tu) || (uḍīśan tu namas tāra rūdra paramadrujayaṃ) ||
kapardinaṃ viru (○) (○) (○) pākṣa sarvvabhūtabhayāpahaṃ ||
(vakṣeśaṃ dāgadaṃ jogarāja | sakravirmmddano)
yena yojitamātreṇa saptarātre na saṃsaya(!) ||
yena kṛtaṃ vaśīkarttuñ ca (tubhinītibhis) tathā teṣāṃ |
dūrjjayasenyānī(!) sadā (nityopakāriṇā) |
uḍīso yantra(yonānasakrasṭa | pratiṣṭhati) |
prathamata(!) trayogopaṃ phalaṃ vakṣāmi(!) |
nānāvyādhis tu karaṇaṃ madyaṃ (takraṃ vimmardanaḥ)
(x.1a3–2a2)
End
<ref>The ending portion is uncertain because of focus out.</ref>(trekṣaraṃ somasya masye daśākṣara kṣajakṣajo |
saumyagurokacañ caiva jirāś ca yavan tu kāśaserāhau tathā
kartudaśīkṣarasya ya krarma | yāge jakṣo ○ tathāveti ramṛtā sasosti pāṭhatu |
anena sametaṃ jñātaṃ grahasānti sa hotu me ||)iti uḍīsa saṃtaṃ ||❖ ||
(x. 54a3–5)
Colophon
iti uḍḍīsa pārameśvara mahātanumahārṇave caturviṃśatiśārasaṃgrahae śārātsārasaṃgraha uḍḍiśo nāmaḥ(!) paṭala samāptam (abhūt) || ○ || ❁ ||
śreyostuḥ || samvat (139) kārttika śukla ----- (viśākha) nakṣatraḥ | āyodhānayogeḥ | ravivāre || śrīrājādhirāja parameśvara bhaṭṭārakasya nārāyana(!) śrī śrī jayajyoti mala(!)devānām rājye vijayarāje(!) likhitam idam uḍīsara śāstuṃ śrī ||(mānīsake śrī dakṣiṇe vihāre śrī yotho vihāra kūṭumbaja pradhānāṃga ----- śāstraśrī jayate ------- dvija baruttama śrī manokusośarmanasothe likhitedam śāstraṃ ||
yadi śuddham aśuddham vā lekhito nāsti dośitaḥ |
yathāsāstra tathā likhitaṃ mama doṣo nadīyate || kaṣṭena (lakṣiṇam) ------
(x. 54a5–54b5)
Microfilm Details
Reel No. B 25/8
Date of Filming 24-09-70
Exposures 55
Used Copy Kathmandu
Type of Film positive
Remarks The 2 exposure is twice filmed.
Catalogued by BK
Date 04-03-2004
<references/>